B 348-14 Vasantarājaśākuna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/14
Title: Vasantarājaśākuna
Dimensions: 43.5 x 12.6 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1011
Remarks:


Reel No. B 348-14 Inventory No. 85532

Title Vasantarājaśākuna

Author Vasantarāja

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p.135a, no. 5041

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 43.5 x 13.0 cm

Folios 59

Lines per Folio 7–10

Foliation figures in the lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 1/1011

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

viriñcinārāyaṇaśaṅkarebhyaḥ

śacīpatiskandavināyakebhyaḥ |

lakṣmībhavānīpathidevatābhyaḥ

sadā navabhyo ʼpi namo grahebhyaḥ || ||

buddhiṃ vānarapakṣiṇo dvicaraṇā –<ref name="ftn1">unmetrical stanza</ref>cchantu hastyādayo

mahātmyaṃ ca catuḥpadāratisukhaṃ bhṛṅgādayaḥ ṣaṭpadāḥ |

utsāhaṃ śarabhādayo ʼṣṭacaraṇāḥ kharjjūrakādyās tathā

śreyonekapadāmahāntam apadābhogaṃ bhujaṅgādayaḥ

bhaṭṭaśrīśivarājād doṣā

vratamūrttir adhikatejasvī

sūrya iva satyavatyāṃ

samajani sūnur vijayarājāt || (fol. 1v1–3)

End

utsāhādhyasanāya dhairyyajanakaṃ rājāptisaṃsūcakaṃ

yūddhadyutavivādadivyajayadaṃ lakṣmīprasaktipradaṃ ||

yātrāmaṃtrarasāyanauṣadhividhau siddhiprasiddhodayaṃ

prāgjanmārjitakarmapākapiśunaṃ proktaṃ mahāśākunaṃ || 14 ||

iti vasantarājaśākune sadāgamārthaśobhane |

samastasatyakautuke kṛtaṃ prabhāvakīrttanaṃ || (fol. 59v6–7)

Colophon

|| iti vasantarājaviracitaṃ dāridryavidrāvanaṃ(!)nāma samāptaṃ || || || || || śubhaḥ ||

(fol. 59v8)

Microfilm Details

Reel No. B 348/14

Date of Filming 01-10-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-10-2008

Bibliography


<references/>