B 348-14 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/14
Title: Vasantarājaśākuna
Dimensions: 43.5 x 12.6 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1011
Remarks:
Reel No. B 348-14 Inventory No. 85532
Title Vasantarājaśākuna
Author Vasantarāja
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p.135a, no. 5041
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 43.5 x 13.0 cm
Folios 59
Lines per Folio 7–10
Foliation figures in the lower right-hand corner of the verso
Place of Deposit NAK
Accession No. 1/1011
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
viriñcinārāyaṇaśaṅkarebhyaḥ
śacīpatiskandavināyakebhyaḥ |
lakṣmībhavānīpathidevatābhyaḥ
sadā navabhyo ʼpi namo grahebhyaḥ || ||
buddhiṃ vānarapakṣiṇo dvicaraṇā –<ref name="ftn1">unmetrical stanza</ref>cchantu hastyādayo
mahātmyaṃ ca catuḥpadāratisukhaṃ bhṛṅgādayaḥ ṣaṭpadāḥ |
utsāhaṃ śarabhādayo ʼṣṭacaraṇāḥ kharjjūrakādyās tathā
śreyonekapadāmahāntam apadābhogaṃ bhujaṅgādayaḥ
bhaṭṭaśrīśivarājād doṣā
vratamūrttir adhikatejasvī
sūrya iva satyavatyāṃ
samajani sūnur vijayarājāt || (fol. 1v1–3)
End
utsāhādhyasanāya dhairyyajanakaṃ rājāptisaṃsūcakaṃ
yūddhadyutavivādadivyajayadaṃ lakṣmīprasaktipradaṃ ||
yātrāmaṃtrarasāyanauṣadhividhau siddhiprasiddhodayaṃ
prāgjanmārjitakarmapākapiśunaṃ proktaṃ mahāśākunaṃ || 14 ||
iti vasantarājaśākune sadāgamārthaśobhane |
samastasatyakautuke kṛtaṃ prabhāvakīrttanaṃ || (fol. 59v6–7)
Colophon
|| iti vasantarājaviracitaṃ dāridryavidrāvanaṃ(!)nāma samāptaṃ || || || || || śubhaḥ ||
(fol. 59v8)
Microfilm Details
Reel No. B 348/14
Date of Filming 01-10-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-10-2008
Bibliography
<references/>